Help Support the Blog

Tuesday, August 11, 2015

Bhagavad-gītā Capítulo Uno

Bhagavad-gītā Capítulo Uno



श्रीमद्भगवद्गीता
श्री परमात्मने नमः
अथ श्रीमद्भगवद्गीता
अथ प्रथमोऽध्यायः    अर्जुनविषादयोगः

|| śrīmad bhagavad-gītā ||
|| śrī paramātmane namaḥ ||
|| atha śrīmadbhagavadgītā ||
atha prathamo'dhyāyaḥ |   arjunaviṣādayogaḥ
La Crisis de Conciencia de Arjuna
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय -१॥

dhṛtarāṣṭra uvāca |
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya || 1-1||

Dhṛtaraṣṭra dijo: “O Sanjaya: En el lugar sagrado conocido como Kurukṣetra, tras reunirse para la batalla, ¿qué hicieron mis hijos y los hijos de los Pāṇḍavas?”

सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् -२॥
sañjaya uvāca |
dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā |
ācāryamupasaṅgamya rājā vacanamabravīt || 1-2||

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता -३॥
paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm |
vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā || 1-3||

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च महारथः -४॥
atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || 1-4||

Sanjaya dijo: “Oh Rey, tras contemplar la gallardía de los ejércitos de los Pāṇḍavas, Duryodhana se aproximó a Droṇacharya y dijo, ‘Oh, maestro, acabo de ver el poder del ejército de los hijos de Paṇḍu, organizado por tu inteligente discípulo, el hijo de Drupada.  En ese ejército hay muchos valientes y poderosos arqueros equivalentes en batalla a Bhīma y Arjuna: Yuyudhana, Virta y Drupada, el gran guerrero de cuadriga.

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः -५॥
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ || 1-5||


युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः -६॥
yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ || 1-6||

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते -७॥
asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama |
nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te || 1-7||

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव -८॥
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ |
aśvatthāmā vikarṇaśca saumadattistathaiva ca || 1-8||

अन्ये बहवः शूरा मदर्थे त्यक्तजीविताः
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः -९॥
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || 1-9||

“Con los Pāṇḍavas se hallan Dhrishtaketu, Chekitana, el vigoroso rey de Kashi; Purijit, Kuntibhoja y Shaibya, el toro entre los hombres. Ahí está el poderoso Yudhamanyu, el muy poderoso Uttamauja, el hijo de Subhadra también, al igual que el hijo de Draupadī; todos ellos grandes guerreros de cuadriga.
“Para tu información, Oh dos veces nacido, deja que te hable de los distinguidos líderes de tus propios ejércitos. Junto a tu gran ser, se halla Bhiṣma, al igual que Karna, y Krpa quien es siempre victorioso. Aśvatthāmā, Vikarna y el hijo de Somadatta. Hay ahí muchos otros guerreros heroicos quienes están dispuestos a dar su vida por mi causa. Todos ellos están bien armados con diversas armas, y son expertos en el arte de la guerra.

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् -१०॥
aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam |
paryāptaṁ tvidameteṣāṁ balaṁ bhīmābhirakṣitam || 1-10||

अयनेषु सर्वेषु यथाभागमवस्थिताः
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि -११॥
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || 1-11||

“Nuestra fuerza ilimitada es tal vez insuficiente para triunfar, a pesar de que estamos protegidos por el abuelo Bhiṣma; y sin embargo la fuerza limitada de los Pāṇḍavas. Cuidadosamente protegida por Bhīma tal vez puede ser suficiente para conducirlos hacia el triunfo. Manténte firme en la base y respalda a nuestro general Bhiṣma, en las entradas de las divisiones que se te asignaron.”
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् -१२॥
tasya sañjanayanharṣaṁ kuruvṛddhaḥ pitāmahaḥ |
siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān || 1-12||

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
सहसैवाभ्यहन्यन्त शब्दस्तुमुलोऽभवत् -१३॥
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdastumulo'bhavat || 1-13||

Con esto, el abuelo venerable y valiente de los Kurus, el propio Bhiṣma, hizo sonar su caracola con un rugido de león, otorgando con ello un gran gozo a Duryodhana. En ese momento, las caracolas, los tambores, los címbalos, y las trompetas sonaron al unísono, y el sonido en conjunto fue estruendoso.

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः -१४॥
tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ || 1-14||

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः -१५॥
pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ |
pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ || 1-15||

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ -१६॥
anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || 1-16||

“Entonces, Madhava Kṛṣṇa y Arjuna, el hijo de Paṇḍu, estacionados en su cuadriga tirada por caballos blancos, hicieron sonar sus caracolas celestiales. El Señor Kṛṣṇa quien es conocido como Hrishikesh, hizo sonar su caracola, llamada Pancajanya; mientras que el hijo de Paṇḍu, Arjuna hizo sonar la suya, la llamada Devadatta. Bhīma, quien se conoce como el del vientre de lobo, Vrikodara el de los hechos hercúleos hizo sonar su gran caracola, la Paundra. Y el hijo de Kunti, el Rey Yudhiṣthira, hizo sonar su caracola, la Ananta-vijaya, y Nakula y Sahadeva hicieron sonar sus caracolas de batalla llamadas Sughosa y Manipuspaka.
“Ese espléndido arqueo el Soberano de Kasi, el poderoso guerrero de cuadriga, Shikhandi, Dhrstadyumna, Virata, el invencible Satyaki, Drupada, los hijos de Draupadī y otros. Oh Rey, como Subhadra el de los brazos poderosos, todos, hicieron sonar sus caracolas. El sonido de todas estas distintas caracolas se hizo estruendoso. Llenó la tierra y el cielo con un sonido descomunal que destrozó el corazón de los hijos de Dhṛtaraṣṭra.

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः -२०॥
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ || 1-20||

En ese momento, al ver a los hijos de Dhṛtaraṣṭra engalanados para la batalla, el hijo de Paṇḍu, cuya bandera era la de Hanumāna tomó su arco justo cuando los dardos empezaron a volar.

हृषीकेशं तदा वाक्यमिदमाह महीपते
        अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत -२१॥
hṛṣīkeśaṁ tadā vākyamidamāha mahīpate |
       arjuna uvāca |
senayorubhayormadhye rathaṁ sthāpaya me'cyuta || 1-21||

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे -२२॥
yāvadetānnirīkṣe'haṁ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasmin raṇasamudyame || 1-22||

योत्स्यमानानवेक्षेऽहं एतेऽत्र समागताः
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः -२३॥
yotsyamānānavekṣe'haṁ ya ete'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || 1-23||

Arjuna dijo: “Oh Infalible, por favor conduce mi cuadriga hasta el centro de los dos ejércitos para que pueda ver a quienes anhelan la guerra y con quienes tendré que contender desde el principio de esta batalla. Deja que vea a quienes han venido preparados a pelear, deseosos de complacer al mal intencionado hijo  de Dhṛtaraṣṭra”.

   सञ्जय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् -२४॥

sañjaya uvāca |
evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam || 1-24||

भीष्मद्रोणप्रमुखतः सर्वेषां महीक्षिताम्
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति -२५॥
bhīṣmadroṇapramukhataḥ sarveṣāṁ ca mahīkṣitām |
uvāca pārtha paśyaitānsamavetānkurūniti || 1-25||

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा -२६॥
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān |
ācāryānmātulānbhrātṝnputrānpautrānsakhīṁstathā || 1-26||

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि
तान्समीक्ष्य कौन्तेयः सर्वान्बन्धूनवस्थितान् -२७॥
śvaśurānsuhṛdaścaiva senayorubhayorapi |
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || 1-27||

Sanjaya dijo: “Oh Bharata, tras ser instruido por Gudakeśa, el insomne Arjuna, Śrī Kṛṣṇa condujo la cuadriga excelente hasta el centro de los dos ejércitos. En presencia de Bhiṣma, Droṇa y todos los demás jefes del mundo, el Señor dijo, ‘Sólo contempla, Partha, a todos los Kurus reunidos aquí.’ Arjuna pudo ver, en medio de los ejércitos de ambas partes, a sus padres, sus abuelos, sus maestros, a sus tíos maternos, hermanos, hijos, nietos, amigos, y también a sus suegros y benefactores.

कृपया परयाविष्टो विषीदन्निदमब्रवीत्
kṛpayā parayāviṣṭo viṣīdannidamabravīt |

Y al ver esto, Arjuna quedó sobrecogido de compasión y gran tristeza.
  
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् -२८॥

       arjuna uvāca | dṛṣṭvemaṁ svajanaṁ kṛṣṇa yuyutsuṁ samupasthitam || 1-28||

सीदन्ति मम गात्राणि मुखं परिशुष्यति
वेपथुश्च शरीरे मे रोमहर्षश्च जायते -२९॥
sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati |
vepathuśca śarīre me romaharṣaśca jāyate || 1-29||

Arjuna dijo: Mi querido Kṛṣṇa, al ver a mis amigos y parientes presentes ante mí con tal espíritu de contienda, siento como se estremecen los miembros de mi cuerpo y mi boca se ha secado.

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते
शक्नोम्यवस्थातुं भ्रमतीव मे मनः -३०॥
gāṇḍīvaṁ sraṁsate hastāttvakcaiva paridahyate |
na ca śaknomyavasthātuṁ bhramatīva ca me manaḥ || 1-30||

निमित्तानि पश्यामि विपरीतानि केशव
श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे -३१॥
nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo'nupaśyāmi hatvā svajanamāhave || 1-31||

Tiembla mi cuerpo, mi cabello se eriza, mi arco Gandiva se resbala de mi mano. La piel me arde. No puedo sostenerme aquí. Estoy perdido. Me olvido de mi ser. Mi mente se debilita. Veo malos augurios y signos de infortunio, Oh Kṛṣṇa, asesino de Keśi.
काङ्क्षे विजयं कृष्ण राज्यं सुखानि
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा -३२॥
na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca |
kiṁ no rājyena govinda kiṁ bhogairjīvitena vā || 1-32||

“No veo bien alguno en matar a la familia y dinastía en esta guerra. Y tampoco veo triunfo o felicidad en el reino, Oh Kṛṣṇa.

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि
इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि -३३॥
yeṣāmarthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca |
ta ime'vasthitā yuddhe prāṇāṁstyaktvā dhanāni ca || 1-33||

आचार्याः पितरः पुत्रास्तथैव पितामहाः
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा -३४॥
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || 1-34||

“Oh Govinda, ¿de qué sirve un reino, la felicidad o incluso la vida, cuando todos aquellos con los que podríamos disfrutar de todo ello están alineados ante nosotros en los campos de batalla? Oh Madhusudana, cuando gurus, padres, hijos, abuelos, tíos, primos, nietos, cuñados y otros están de pie ante nosotros armados, dispuestos a dar todo por matarnos, ¿por qué querría matarlos, aunque ellos me matasen?

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते -३५॥
etānna hantumicchāmi ghnato'pi madhusūdana |
api trailokyarājyasya hetoḥ kiṁ nu mahīkṛte || 1-35||

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः -३६॥
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ || 1-36||

Oh sustentador de todas las entidades vivientes, no estoy preparado para pelear con ellos aún a cambio de los tres mundos, qué decir de por esta tierra. ¿Qué placer podremos obtener de matar a los hijos de Dhṛtaraṣṭra?”







No comments:

Post a Comment

Note: Only a member of this blog may post a comment.